Declension table of ?svagupta

Deva

MasculineSingularDualPlural
Nominativesvaguptaḥ svaguptau svaguptāḥ
Vocativesvagupta svaguptau svaguptāḥ
Accusativesvaguptam svaguptau svaguptān
Instrumentalsvaguptena svaguptābhyām svaguptaiḥ svaguptebhiḥ
Dativesvaguptāya svaguptābhyām svaguptebhyaḥ
Ablativesvaguptāt svaguptābhyām svaguptebhyaḥ
Genitivesvaguptasya svaguptayoḥ svaguptānām
Locativesvagupte svaguptayoḥ svagupteṣu

Compound svagupta -

Adverb -svaguptam -svaguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria