Declension table of ?svaguṇa

Deva

NeuterSingularDualPlural
Nominativesvaguṇam svaguṇe svaguṇāni
Vocativesvaguṇa svaguṇe svaguṇāni
Accusativesvaguṇam svaguṇe svaguṇāni
Instrumentalsvaguṇena svaguṇābhyām svaguṇaiḥ
Dativesvaguṇāya svaguṇābhyām svaguṇebhyaḥ
Ablativesvaguṇāt svaguṇābhyām svaguṇebhyaḥ
Genitivesvaguṇasya svaguṇayoḥ svaguṇānām
Locativesvaguṇe svaguṇayoḥ svaguṇeṣu

Compound svaguṇa -

Adverb -svaguṇam -svaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria