Declension table of ?svagatā

Deva

FeminineSingularDualPlural
Nominativesvagatā svagate svagatāḥ
Vocativesvagate svagate svagatāḥ
Accusativesvagatām svagate svagatāḥ
Instrumentalsvagatayā svagatābhyām svagatābhiḥ
Dativesvagatāyai svagatābhyām svagatābhyaḥ
Ablativesvagatāyāḥ svagatābhyām svagatābhyaḥ
Genitivesvagatāyāḥ svagatayoḥ svagatānām
Locativesvagatāyām svagatayoḥ svagatāsu

Adverb -svagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria