सुबन्तावली ?स्वगर्भ

Roma

पुमान्एकद्विबहु
प्रथमास्वगर्भः स्वगर्भौ स्वगर्भाः
सम्बोधनम्स्वगर्भ स्वगर्भौ स्वगर्भाः
द्वितीयास्वगर्भम् स्वगर्भौ स्वगर्भान्
तृतीयास्वगर्भेण स्वगर्भाभ्याम् स्वगर्भैः स्वगर्भेभिः
चतुर्थीस्वगर्भाय स्वगर्भाभ्याम् स्वगर्भेभ्यः
पञ्चमीस्वगर्भात् स्वगर्भाभ्याम् स्वगर्भेभ्यः
षष्ठीस्वगर्भस्य स्वगर्भयोः स्वगर्भाणाम्
सप्तमीस्वगर्भे स्वगर्भयोः स्वगर्भेषु

समास स्वगर्भ

अव्यय ॰स्वगर्भम् ॰स्वगर्भात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria