Declension table of ?svaṅktavya

Deva

NeuterSingularDualPlural
Nominativesvaṅktavyam svaṅktavye svaṅktavyāni
Vocativesvaṅktavya svaṅktavye svaṅktavyāni
Accusativesvaṅktavyam svaṅktavye svaṅktavyāni
Instrumentalsvaṅktavyena svaṅktavyābhyām svaṅktavyaiḥ
Dativesvaṅktavyāya svaṅktavyābhyām svaṅktavyebhyaḥ
Ablativesvaṅktavyāt svaṅktavyābhyām svaṅktavyebhyaḥ
Genitivesvaṅktavyasya svaṅktavyayoḥ svaṅktavyānām
Locativesvaṅktavye svaṅktavyayoḥ svaṅktavyeṣu

Compound svaṅktavya -

Adverb -svaṅktavyam -svaṅktavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria