सुबन्तावली ?स्वङ्क्तव्य

Roma

पुमान्एकद्विबहु
प्रथमास्वङ्क्तव्यः स्वङ्क्तव्यौ स्वङ्क्तव्याः
सम्बोधनम्स्वङ्क्तव्य स्वङ्क्तव्यौ स्वङ्क्तव्याः
द्वितीयास्वङ्क्तव्यम् स्वङ्क्तव्यौ स्वङ्क्तव्यान्
तृतीयास्वङ्क्तव्येन स्वङ्क्तव्याभ्याम् स्वङ्क्तव्यैः स्वङ्क्तव्येभिः
चतुर्थीस्वङ्क्तव्याय स्वङ्क्तव्याभ्याम् स्वङ्क्तव्येभ्यः
पञ्चमीस्वङ्क्तव्यात् स्वङ्क्तव्याभ्याम् स्वङ्क्तव्येभ्यः
षष्ठीस्वङ्क्तव्यस्य स्वङ्क्तव्ययोः स्वङ्क्तव्यानाम्
सप्तमीस्वङ्क्तव्ये स्वङ्क्तव्ययोः स्वङ्क्तव्येषु

समास स्वङ्क्तव्य

अव्यय ॰स्वङ्क्तव्यम् ॰स्वङ्क्तव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria