सुबन्तावली ?स्वङ्क्ष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमास्वङ्क्ष्यमाणा स्वङ्क्ष्यमाणे स्वङ्क्ष्यमाणाः
सम्बोधनम्स्वङ्क्ष्यमाणे स्वङ्क्ष्यमाणे स्वङ्क्ष्यमाणाः
द्वितीयास्वङ्क्ष्यमाणाम् स्वङ्क्ष्यमाणे स्वङ्क्ष्यमाणाः
तृतीयास्वङ्क्ष्यमाणया स्वङ्क्ष्यमाणाभ्याम् स्वङ्क्ष्यमाणाभिः
चतुर्थीस्वङ्क्ष्यमाणायै स्वङ्क्ष्यमाणाभ्याम् स्वङ्क्ष्यमाणाभ्यः
पञ्चमीस्वङ्क्ष्यमाणायाः स्वङ्क्ष्यमाणाभ्याम् स्वङ्क्ष्यमाणाभ्यः
षष्ठीस्वङ्क्ष्यमाणायाः स्वङ्क्ष्यमाणयोः स्वङ्क्ष्यमाणानाम्
सप्तमीस्वङ्क्ष्यमाणायाम् स्वङ्क्ष्यमाणयोः स्वङ्क्ष्यमाणासु

अव्यय ॰स्वङ्क्ष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria