सुबन्तावली ?स्वङ्क्ष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्वङ्क्ष्यमाणः स्वङ्क्ष्यमाणौ स्वङ्क्ष्यमाणाः
सम्बोधनम्स्वङ्क्ष्यमाण स्वङ्क्ष्यमाणौ स्वङ्क्ष्यमाणाः
द्वितीयास्वङ्क्ष्यमाणम् स्वङ्क्ष्यमाणौ स्वङ्क्ष्यमाणान्
तृतीयास्वङ्क्ष्यमाणेन स्वङ्क्ष्यमाणाभ्याम् स्वङ्क्ष्यमाणैः स्वङ्क्ष्यमाणेभिः
चतुर्थीस्वङ्क्ष्यमाणाय स्वङ्क्ष्यमाणाभ्याम् स्वङ्क्ष्यमाणेभ्यः
पञ्चमीस्वङ्क्ष्यमाणात् स्वङ्क्ष्यमाणाभ्याम् स्वङ्क्ष्यमाणेभ्यः
षष्ठीस्वङ्क्ष्यमाणस्य स्वङ्क्ष्यमाणयोः स्वङ्क्ष्यमाणानाम्
सप्तमीस्वङ्क्ष्यमाणे स्वङ्क्ष्यमाणयोः स्वङ्क्ष्यमाणेषु

समास स्वङ्क्ष्यमाण

अव्यय ॰स्वङ्क्ष्यमाणम् ॰स्वङ्क्ष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria