सुबन्तावली ?स्वङ्गितव्य

Roma

पुमान्एकद्विबहु
प्रथमास्वङ्गितव्यः स्वङ्गितव्यौ स्वङ्गितव्याः
सम्बोधनम्स्वङ्गितव्य स्वङ्गितव्यौ स्वङ्गितव्याः
द्वितीयास्वङ्गितव्यम् स्वङ्गितव्यौ स्वङ्गितव्यान्
तृतीयास्वङ्गितव्येन स्वङ्गितव्याभ्याम् स्वङ्गितव्यैः स्वङ्गितव्येभिः
चतुर्थीस्वङ्गितव्याय स्वङ्गितव्याभ्याम् स्वङ्गितव्येभ्यः
पञ्चमीस्वङ्गितव्यात् स्वङ्गितव्याभ्याम् स्वङ्गितव्येभ्यः
षष्ठीस्वङ्गितव्यस्य स्वङ्गितव्ययोः स्वङ्गितव्यानाम्
सप्तमीस्वङ्गितव्ये स्वङ्गितव्ययोः स्वङ्गितव्येषु

समास स्वङ्गितव्य

अव्यय ॰स्वङ्गितव्यम् ॰स्वङ्गितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria