सुबन्तावली ?स्वङ्गिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमास्वङ्गिष्यमाणा स्वङ्गिष्यमाणे स्वङ्गिष्यमाणाः
सम्बोधनम्स्वङ्गिष्यमाणे स्वङ्गिष्यमाणे स्वङ्गिष्यमाणाः
द्वितीयास्वङ्गिष्यमाणाम् स्वङ्गिष्यमाणे स्वङ्गिष्यमाणाः
तृतीयास्वङ्गिष्यमाणया स्वङ्गिष्यमाणाभ्याम् स्वङ्गिष्यमाणाभिः
चतुर्थीस्वङ्गिष्यमाणायै स्वङ्गिष्यमाणाभ्याम् स्वङ्गिष्यमाणाभ्यः
पञ्चमीस्वङ्गिष्यमाणायाः स्वङ्गिष्यमाणाभ्याम् स्वङ्गिष्यमाणाभ्यः
षष्ठीस्वङ्गिष्यमाणायाः स्वङ्गिष्यमाणयोः स्वङ्गिष्यमाणानाम्
सप्तमीस्वङ्गिष्यमाणायाम् स्वङ्गिष्यमाणयोः स्वङ्गिष्यमाणासु

अव्यय ॰स्वङ्गिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria