Declension table of svaṅga

Deva

MasculineSingularDualPlural
Nominativesvaṅgaḥ svaṅgau svaṅgāḥ
Vocativesvaṅga svaṅgau svaṅgāḥ
Accusativesvaṅgam svaṅgau svaṅgān
Instrumentalsvaṅgena svaṅgābhyām svaṅgaiḥ svaṅgebhiḥ
Dativesvaṅgāya svaṅgābhyām svaṅgebhyaḥ
Ablativesvaṅgāt svaṅgābhyām svaṅgebhyaḥ
Genitivesvaṅgasya svaṅgayoḥ svaṅgānām
Locativesvaṅge svaṅgayoḥ svaṅgeṣu

Compound svaṅga -

Adverb -svaṅgam -svaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria