Declension table of ?svaditavya

Deva

NeuterSingularDualPlural
Nominativesvaditavyam svaditavye svaditavyāni
Vocativesvaditavya svaditavye svaditavyāni
Accusativesvaditavyam svaditavye svaditavyāni
Instrumentalsvaditavyena svaditavyābhyām svaditavyaiḥ
Dativesvaditavyāya svaditavyābhyām svaditavyebhyaḥ
Ablativesvaditavyāt svaditavyābhyām svaditavyebhyaḥ
Genitivesvaditavyasya svaditavyayoḥ svaditavyānām
Locativesvaditavye svaditavyayoḥ svaditavyeṣu

Compound svaditavya -

Adverb -svaditavyam -svaditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria