Declension table of ?svaditavya

Deva

MasculineSingularDualPlural
Nominativesvaditavyaḥ svaditavyau svaditavyāḥ
Vocativesvaditavya svaditavyau svaditavyāḥ
Accusativesvaditavyam svaditavyau svaditavyān
Instrumentalsvaditavyena svaditavyābhyām svaditavyaiḥ svaditavyebhiḥ
Dativesvaditavyāya svaditavyābhyām svaditavyebhyaḥ
Ablativesvaditavyāt svaditavyābhyām svaditavyebhyaḥ
Genitivesvaditavyasya svaditavyayoḥ svaditavyānām
Locativesvaditavye svaditavyayoḥ svaditavyeṣu

Compound svaditavya -

Adverb -svaditavyam -svaditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria