Declension table of ?svaditavat

Deva

MasculineSingularDualPlural
Nominativesvaditavān svaditavantau svaditavantaḥ
Vocativesvaditavan svaditavantau svaditavantaḥ
Accusativesvaditavantam svaditavantau svaditavataḥ
Instrumentalsvaditavatā svaditavadbhyām svaditavadbhiḥ
Dativesvaditavate svaditavadbhyām svaditavadbhyaḥ
Ablativesvaditavataḥ svaditavadbhyām svaditavadbhyaḥ
Genitivesvaditavataḥ svaditavatoḥ svaditavatām
Locativesvaditavati svaditavatoḥ svaditavatsu

Compound svaditavat -

Adverb -svaditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria