Declension table of ?svaditā

Deva

FeminineSingularDualPlural
Nominativesvaditā svadite svaditāḥ
Vocativesvadite svadite svaditāḥ
Accusativesvaditām svadite svaditāḥ
Instrumentalsvaditayā svaditābhyām svaditābhiḥ
Dativesvaditāyai svaditābhyām svaditābhyaḥ
Ablativesvaditāyāḥ svaditābhyām svaditābhyaḥ
Genitivesvaditāyāḥ svaditayoḥ svaditānām
Locativesvaditāyām svaditayoḥ svaditāsu

Adverb -svaditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria