Declension table of ?svadiṣyat

Deva

NeuterSingularDualPlural
Nominativesvadiṣyat svadiṣyantī svadiṣyatī svadiṣyanti
Vocativesvadiṣyat svadiṣyantī svadiṣyatī svadiṣyanti
Accusativesvadiṣyat svadiṣyantī svadiṣyatī svadiṣyanti
Instrumentalsvadiṣyatā svadiṣyadbhyām svadiṣyadbhiḥ
Dativesvadiṣyate svadiṣyadbhyām svadiṣyadbhyaḥ
Ablativesvadiṣyataḥ svadiṣyadbhyām svadiṣyadbhyaḥ
Genitivesvadiṣyataḥ svadiṣyatoḥ svadiṣyatām
Locativesvadiṣyati svadiṣyatoḥ svadiṣyatsu

Adverb -svadiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria