Declension table of ?svadiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesvadiṣyamāṇā svadiṣyamāṇe svadiṣyamāṇāḥ
Vocativesvadiṣyamāṇe svadiṣyamāṇe svadiṣyamāṇāḥ
Accusativesvadiṣyamāṇām svadiṣyamāṇe svadiṣyamāṇāḥ
Instrumentalsvadiṣyamāṇayā svadiṣyamāṇābhyām svadiṣyamāṇābhiḥ
Dativesvadiṣyamāṇāyai svadiṣyamāṇābhyām svadiṣyamāṇābhyaḥ
Ablativesvadiṣyamāṇāyāḥ svadiṣyamāṇābhyām svadiṣyamāṇābhyaḥ
Genitivesvadiṣyamāṇāyāḥ svadiṣyamāṇayoḥ svadiṣyamāṇānām
Locativesvadiṣyamāṇāyām svadiṣyamāṇayoḥ svadiṣyamāṇāsu

Adverb -svadiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria