Declension table of ?svadiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesvadiṣyamāṇam svadiṣyamāṇe svadiṣyamāṇāni
Vocativesvadiṣyamāṇa svadiṣyamāṇe svadiṣyamāṇāni
Accusativesvadiṣyamāṇam svadiṣyamāṇe svadiṣyamāṇāni
Instrumentalsvadiṣyamāṇena svadiṣyamāṇābhyām svadiṣyamāṇaiḥ
Dativesvadiṣyamāṇāya svadiṣyamāṇābhyām svadiṣyamāṇebhyaḥ
Ablativesvadiṣyamāṇāt svadiṣyamāṇābhyām svadiṣyamāṇebhyaḥ
Genitivesvadiṣyamāṇasya svadiṣyamāṇayoḥ svadiṣyamāṇānām
Locativesvadiṣyamāṇe svadiṣyamāṇayoḥ svadiṣyamāṇeṣu

Compound svadiṣyamāṇa -

Adverb -svadiṣyamāṇam -svadiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria