Declension table of ?svadiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesvadiṣyamāṇaḥ svadiṣyamāṇau svadiṣyamāṇāḥ
Vocativesvadiṣyamāṇa svadiṣyamāṇau svadiṣyamāṇāḥ
Accusativesvadiṣyamāṇam svadiṣyamāṇau svadiṣyamāṇān
Instrumentalsvadiṣyamāṇena svadiṣyamāṇābhyām svadiṣyamāṇaiḥ svadiṣyamāṇebhiḥ
Dativesvadiṣyamāṇāya svadiṣyamāṇābhyām svadiṣyamāṇebhyaḥ
Ablativesvadiṣyamāṇāt svadiṣyamāṇābhyām svadiṣyamāṇebhyaḥ
Genitivesvadiṣyamāṇasya svadiṣyamāṇayoḥ svadiṣyamāṇānām
Locativesvadiṣyamāṇe svadiṣyamāṇayoḥ svadiṣyamāṇeṣu

Compound svadiṣyamāṇa -

Adverb -svadiṣyamāṇam -svadiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria