सुबन्तावली ?स्वधितिहेतिक

Roma

पुमान्एकद्विबहु
प्रथमास्वधितिहेतिकः स्वधितिहेतिकौ स्वधितिहेतिकाः
सम्बोधनम्स्वधितिहेतिक स्वधितिहेतिकौ स्वधितिहेतिकाः
द्वितीयास्वधितिहेतिकम् स्वधितिहेतिकौ स्वधितिहेतिकान्
तृतीयास्वधितिहेतिकेन स्वधितिहेतिकाभ्याम् स्वधितिहेतिकैः स्वधितिहेतिकेभिः
चतुर्थीस्वधितिहेतिकाय स्वधितिहेतिकाभ्याम् स्वधितिहेतिकेभ्यः
पञ्चमीस्वधितिहेतिकात् स्वधितिहेतिकाभ्याम् स्वधितिहेतिकेभ्यः
षष्ठीस्वधितिहेतिकस्य स्वधितिहेतिकयोः स्वधितिहेतिकानाम्
सप्तमीस्वधितिहेतिके स्वधितिहेतिकयोः स्वधितिहेतिकेषु

समास स्वधितिहेतिक

अव्यय ॰स्वधितिहेतिकम् ॰स्वधितिहेतिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria