Declension table of ?svadhīta

Deva

NeuterSingularDualPlural
Nominativesvadhītam svadhīte svadhītāni
Vocativesvadhīta svadhīte svadhītāni
Accusativesvadhītam svadhīte svadhītāni
Instrumentalsvadhītena svadhītābhyām svadhītaiḥ
Dativesvadhītāya svadhītābhyām svadhītebhyaḥ
Ablativesvadhītāt svadhītābhyām svadhītebhyaḥ
Genitivesvadhītasya svadhītayoḥ svadhītānām
Locativesvadhīte svadhītayoḥ svadhīteṣu

Compound svadhīta -

Adverb -svadhītam -svadhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria