Declension table of ?svadhicaraṇa

Deva

NeuterSingularDualPlural
Nominativesvadhicaraṇam svadhicaraṇe svadhicaraṇāni
Vocativesvadhicaraṇa svadhicaraṇe svadhicaraṇāni
Accusativesvadhicaraṇam svadhicaraṇe svadhicaraṇāni
Instrumentalsvadhicaraṇena svadhicaraṇābhyām svadhicaraṇaiḥ
Dativesvadhicaraṇāya svadhicaraṇābhyām svadhicaraṇebhyaḥ
Ablativesvadhicaraṇāt svadhicaraṇābhyām svadhicaraṇebhyaḥ
Genitivesvadhicaraṇasya svadhicaraṇayoḥ svadhicaraṇānām
Locativesvadhicaraṇe svadhicaraṇayoḥ svadhicaraṇeṣu

Compound svadhicaraṇa -

Adverb -svadhicaraṇam -svadhicaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria