Declension table of ?svadhiṣṭhitā

Deva

FeminineSingularDualPlural
Nominativesvadhiṣṭhitā svadhiṣṭhite svadhiṣṭhitāḥ
Vocativesvadhiṣṭhite svadhiṣṭhite svadhiṣṭhitāḥ
Accusativesvadhiṣṭhitām svadhiṣṭhite svadhiṣṭhitāḥ
Instrumentalsvadhiṣṭhitayā svadhiṣṭhitābhyām svadhiṣṭhitābhiḥ
Dativesvadhiṣṭhitāyai svadhiṣṭhitābhyām svadhiṣṭhitābhyaḥ
Ablativesvadhiṣṭhitāyāḥ svadhiṣṭhitābhyām svadhiṣṭhitābhyaḥ
Genitivesvadhiṣṭhitāyāḥ svadhiṣṭhitayoḥ svadhiṣṭhitānām
Locativesvadhiṣṭhitāyām svadhiṣṭhitayoḥ svadhiṣṭhitāsu

Adverb -svadhiṣṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria