Declension table of ?svadhenava

Deva

MasculineSingularDualPlural
Nominativesvadhenavaḥ svadhenavau svadhenavāḥ
Vocativesvadhenava svadhenavau svadhenavāḥ
Accusativesvadhenavam svadhenavau svadhenavān
Instrumentalsvadhenavena svadhenavābhyām svadhenavaiḥ svadhenavebhiḥ
Dativesvadhenavāya svadhenavābhyām svadhenavebhyaḥ
Ablativesvadhenavāt svadhenavābhyām svadhenavebhyaḥ
Genitivesvadhenavasya svadhenavayoḥ svadhenavānām
Locativesvadhenave svadhenavayoḥ svadhenaveṣu

Compound svadhenava -

Adverb -svadhenavam -svadhenavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria