Declension table of ?svadharmavartin

Deva

NeuterSingularDualPlural
Nominativesvadharmavarti svadharmavartinī svadharmavartīni
Vocativesvadharmavartin svadharmavarti svadharmavartinī svadharmavartīni
Accusativesvadharmavarti svadharmavartinī svadharmavartīni
Instrumentalsvadharmavartinā svadharmavartibhyām svadharmavartibhiḥ
Dativesvadharmavartine svadharmavartibhyām svadharmavartibhyaḥ
Ablativesvadharmavartinaḥ svadharmavartibhyām svadharmavartibhyaḥ
Genitivesvadharmavartinaḥ svadharmavartinoḥ svadharmavartinām
Locativesvadharmavartini svadharmavartinoḥ svadharmavartiṣu

Compound svadharmavarti -

Adverb -svadharmavarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria