Declension table of ?svadharmacyutā

Deva

FeminineSingularDualPlural
Nominativesvadharmacyutā svadharmacyute svadharmacyutāḥ
Vocativesvadharmacyute svadharmacyute svadharmacyutāḥ
Accusativesvadharmacyutām svadharmacyute svadharmacyutāḥ
Instrumentalsvadharmacyutayā svadharmacyutābhyām svadharmacyutābhiḥ
Dativesvadharmacyutāyai svadharmacyutābhyām svadharmacyutābhyaḥ
Ablativesvadharmacyutāyāḥ svadharmacyutābhyām svadharmacyutābhyaḥ
Genitivesvadharmacyutāyāḥ svadharmacyutayoḥ svadharmacyutānām
Locativesvadharmacyutāyām svadharmacyutayoḥ svadharmacyutāsu

Adverb -svadharmacyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria