Declension table of ?svadharmacyuta

Deva

MasculineSingularDualPlural
Nominativesvadharmacyutaḥ svadharmacyutau svadharmacyutāḥ
Vocativesvadharmacyuta svadharmacyutau svadharmacyutāḥ
Accusativesvadharmacyutam svadharmacyutau svadharmacyutān
Instrumentalsvadharmacyutena svadharmacyutābhyām svadharmacyutaiḥ svadharmacyutebhiḥ
Dativesvadharmacyutāya svadharmacyutābhyām svadharmacyutebhyaḥ
Ablativesvadharmacyutāt svadharmacyutābhyām svadharmacyutebhyaḥ
Genitivesvadharmacyutasya svadharmacyutayoḥ svadharmacyutānām
Locativesvadharmacyute svadharmacyutayoḥ svadharmacyuteṣu

Compound svadharmacyuta -

Adverb -svadharmacyutam -svadharmacyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria