सुबन्तावली ?स्वधर्मानपग

Roma

पुमान्एकद्विबहु
प्रथमास्वधर्मानपगः स्वधर्मानपगौ स्वधर्मानपगाः
सम्बोधनम्स्वधर्मानपग स्वधर्मानपगौ स्वधर्मानपगाः
द्वितीयास्वधर्मानपगम् स्वधर्मानपगौ स्वधर्मानपगान्
तृतीयास्वधर्मानपगेन स्वधर्मानपगाभ्याम् स्वधर्मानपगैः स्वधर्मानपगेभिः
चतुर्थीस्वधर्मानपगाय स्वधर्मानपगाभ्याम् स्वधर्मानपगेभ्यः
पञ्चमीस्वधर्मानपगात् स्वधर्मानपगाभ्याम् स्वधर्मानपगेभ्यः
षष्ठीस्वधर्मानपगस्य स्वधर्मानपगयोः स्वधर्मानपगानाम्
सप्तमीस्वधर्मानपगे स्वधर्मानपगयोः स्वधर्मानपगेषु

समास स्वधर्मानपग

अव्यय ॰स्वधर्मानपगम् ॰स्वधर्मानपगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria