Declension table of ?svadharmācaraṇa

Deva

NeuterSingularDualPlural
Nominativesvadharmācaraṇam svadharmācaraṇe svadharmācaraṇāni
Vocativesvadharmācaraṇa svadharmācaraṇe svadharmācaraṇāni
Accusativesvadharmācaraṇam svadharmācaraṇe svadharmācaraṇāni
Instrumentalsvadharmācaraṇena svadharmācaraṇābhyām svadharmācaraṇaiḥ
Dativesvadharmācaraṇāya svadharmācaraṇābhyām svadharmācaraṇebhyaḥ
Ablativesvadharmācaraṇāt svadharmācaraṇābhyām svadharmācaraṇebhyaḥ
Genitivesvadharmācaraṇasya svadharmācaraṇayoḥ svadharmācaraṇānām
Locativesvadharmācaraṇe svadharmācaraṇayoḥ svadharmācaraṇeṣu

Compound svadharmācaraṇa -

Adverb -svadharmācaraṇam -svadharmācaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria