Declension table of svadharma

Deva

MasculineSingularDualPlural
Nominativesvadharmaḥ svadharmau svadharmāḥ
Vocativesvadharma svadharmau svadharmāḥ
Accusativesvadharmam svadharmau svadharmān
Instrumentalsvadharmeṇa svadharmābhyām svadharmaiḥ svadharmebhiḥ
Dativesvadharmāya svadharmābhyām svadharmebhyaḥ
Ablativesvadharmāt svadharmābhyām svadharmebhyaḥ
Genitivesvadharmasya svadharmayoḥ svadharmāṇām
Locativesvadharme svadharmayoḥ svadharmeṣu

Compound svadharma -

Adverb -svadharmam -svadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria