Declension table of ?svadharmaṇā

Deva

FeminineSingularDualPlural
Nominativesvadharmaṇā svadharmaṇe svadharmaṇāḥ
Vocativesvadharmaṇe svadharmaṇe svadharmaṇāḥ
Accusativesvadharmaṇām svadharmaṇe svadharmaṇāḥ
Instrumentalsvadharmaṇayā svadharmaṇābhyām svadharmaṇābhiḥ
Dativesvadharmaṇāyai svadharmaṇābhyām svadharmaṇābhyaḥ
Ablativesvadharmaṇāyāḥ svadharmaṇābhyām svadharmaṇābhyaḥ
Genitivesvadharmaṇāyāḥ svadharmaṇayoḥ svadharmaṇānām
Locativesvadharmaṇāyām svadharmaṇayoḥ svadharmaṇāsu

Adverb -svadharmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria