Declension table of ?svadhāvat

Deva

MasculineSingularDualPlural
Nominativesvadhāvān svadhāvantau svadhāvantaḥ
Vocativesvadhāvan svadhāvantau svadhāvantaḥ
Accusativesvadhāvantam svadhāvantau svadhāvataḥ
Instrumentalsvadhāvatā svadhāvadbhyām svadhāvadbhiḥ
Dativesvadhāvate svadhāvadbhyām svadhāvadbhyaḥ
Ablativesvadhāvataḥ svadhāvadbhyām svadhāvadbhyaḥ
Genitivesvadhāvataḥ svadhāvatoḥ svadhāvatām
Locativesvadhāvati svadhāvatoḥ svadhāvatsu

Compound svadhāvat -

Adverb -svadhāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria