Declension table of ?svadhāvan

Deva

MasculineSingularDualPlural
Nominativesvadhāvā svadhāvānau svadhāvānaḥ
Vocativesvadhāvan svadhāvānau svadhāvānaḥ
Accusativesvadhāvānam svadhāvānau svadhāvnaḥ
Instrumentalsvadhāvnā svadhāvabhyām svadhāvabhiḥ
Dativesvadhāvne svadhāvabhyām svadhāvabhyaḥ
Ablativesvadhāvnaḥ svadhāvabhyām svadhāvabhyaḥ
Genitivesvadhāvnaḥ svadhāvnoḥ svadhāvnām
Locativesvadhāvni svadhāvani svadhāvnoḥ svadhāvasu

Compound svadhāva -

Adverb -svadhāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria