सुबन्तावली ?स्वधानिनयनीय

Roma

पुमान्एकद्विबहु
प्रथमास्वधानिनयनीयः स्वधानिनयनीयौ स्वधानिनयनीयाः
सम्बोधनम्स्वधानिनयनीय स्वधानिनयनीयौ स्वधानिनयनीयाः
द्वितीयास्वधानिनयनीयम् स्वधानिनयनीयौ स्वधानिनयनीयान्
तृतीयास्वधानिनयनीयेन स्वधानिनयनीयाभ्याम् स्वधानिनयनीयैः स्वधानिनयनीयेभिः
चतुर्थीस्वधानिनयनीयाय स्वधानिनयनीयाभ्याम् स्वधानिनयनीयेभ्यः
पञ्चमीस्वधानिनयनीयात् स्वधानिनयनीयाभ्याम् स्वधानिनयनीयेभ्यः
षष्ठीस्वधानिनयनीयस्य स्वधानिनयनीययोः स्वधानिनयनीयानाम्
सप्तमीस्वधानिनयनीये स्वधानिनयनीययोः स्वधानिनयनीयेषु

समास स्वधानिनयनीय

अव्यय ॰स्वधानिनयनीयम् ॰स्वधानिनयनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria