Declension table of ?svadhāmayī

Deva

FeminineSingularDualPlural
Nominativesvadhāmayī svadhāmayyau svadhāmayyaḥ
Vocativesvadhāmayi svadhāmayyau svadhāmayyaḥ
Accusativesvadhāmayīm svadhāmayyau svadhāmayīḥ
Instrumentalsvadhāmayyā svadhāmayībhyām svadhāmayībhiḥ
Dativesvadhāmayyai svadhāmayībhyām svadhāmayībhyaḥ
Ablativesvadhāmayyāḥ svadhāmayībhyām svadhāmayībhyaḥ
Genitivesvadhāmayyāḥ svadhāmayyoḥ svadhāmayīnām
Locativesvadhāmayyām svadhāmayyoḥ svadhāmayīṣu

Compound svadhāmayi - svadhāmayī -

Adverb -svadhāmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria