Declension table of ?svadhṛti

Deva

FeminineSingularDualPlural
Nominativesvadhṛtiḥ svadhṛtī svadhṛtayaḥ
Vocativesvadhṛte svadhṛtī svadhṛtayaḥ
Accusativesvadhṛtim svadhṛtī svadhṛtīḥ
Instrumentalsvadhṛtyā svadhṛtibhyām svadhṛtibhiḥ
Dativesvadhṛtyai svadhṛtaye svadhṛtibhyām svadhṛtibhyaḥ
Ablativesvadhṛtyāḥ svadhṛteḥ svadhṛtibhyām svadhṛtibhyaḥ
Genitivesvadhṛtyāḥ svadhṛteḥ svadhṛtyoḥ svadhṛtīnām
Locativesvadhṛtyām svadhṛtau svadhṛtyoḥ svadhṛtiṣu

Compound svadhṛti -

Adverb -svadhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria