Declension table of svadeśin

Deva

NeuterSingularDualPlural
Nominativesvadeśi svadeśinī svadeśīni
Vocativesvadeśin svadeśi svadeśinī svadeśīni
Accusativesvadeśi svadeśinī svadeśīni
Instrumentalsvadeśinā svadeśibhyām svadeśibhiḥ
Dativesvadeśine svadeśibhyām svadeśibhyaḥ
Ablativesvadeśinaḥ svadeśibhyām svadeśibhyaḥ
Genitivesvadeśinaḥ svadeśinoḥ svadeśinām
Locativesvadeśini svadeśinoḥ svadeśiṣu

Compound svadeśi -

Adverb -svadeśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria