Declension table of svadeśin

Deva

MasculineSingularDualPlural
Nominativesvadeśī svadeśinau svadeśinaḥ
Vocativesvadeśin svadeśinau svadeśinaḥ
Accusativesvadeśinam svadeśinau svadeśinaḥ
Instrumentalsvadeśinā svadeśibhyām svadeśibhiḥ
Dativesvadeśine svadeśibhyām svadeśibhyaḥ
Ablativesvadeśinaḥ svadeśibhyām svadeśibhyaḥ
Genitivesvadeśinaḥ svadeśinoḥ svadeśinām
Locativesvadeśini svadeśinoḥ svadeśiṣu

Compound svadeśi -

Adverb -svadeśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria