Declension table of ?svadeśamadhyaparidhi

Deva

MasculineSingularDualPlural
Nominativesvadeśamadhyaparidhiḥ svadeśamadhyaparidhī svadeśamadhyaparidhayaḥ
Vocativesvadeśamadhyaparidhe svadeśamadhyaparidhī svadeśamadhyaparidhayaḥ
Accusativesvadeśamadhyaparidhim svadeśamadhyaparidhī svadeśamadhyaparidhīn
Instrumentalsvadeśamadhyaparidhinā svadeśamadhyaparidhibhyām svadeśamadhyaparidhibhiḥ
Dativesvadeśamadhyaparidhaye svadeśamadhyaparidhibhyām svadeśamadhyaparidhibhyaḥ
Ablativesvadeśamadhyaparidheḥ svadeśamadhyaparidhibhyām svadeśamadhyaparidhibhyaḥ
Genitivesvadeśamadhyaparidheḥ svadeśamadhyaparidhyoḥ svadeśamadhyaparidhīnām
Locativesvadeśamadhyaparidhau svadeśamadhyaparidhyoḥ svadeśamadhyaparidhiṣu

Compound svadeśamadhyaparidhi -

Adverb -svadeśamadhyaparidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria