Declension table of ?svadeśaja

Deva

MasculineSingularDualPlural
Nominativesvadeśajaḥ svadeśajau svadeśajāḥ
Vocativesvadeśaja svadeśajau svadeśajāḥ
Accusativesvadeśajam svadeśajau svadeśajān
Instrumentalsvadeśajena svadeśajābhyām svadeśajaiḥ svadeśajebhiḥ
Dativesvadeśajāya svadeśajābhyām svadeśajebhyaḥ
Ablativesvadeśajāt svadeśajābhyām svadeśajebhyaḥ
Genitivesvadeśajasya svadeśajayoḥ svadeśajānām
Locativesvadeśaje svadeśajayoḥ svadeśajeṣu

Compound svadeśaja -

Adverb -svadeśajam -svadeśajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria