Declension table of svadeśa

Deva

MasculineSingularDualPlural
Nominativesvadeśaḥ svadeśau svadeśāḥ
Vocativesvadeśa svadeśau svadeśāḥ
Accusativesvadeśam svadeśau svadeśān
Instrumentalsvadeśena svadeśābhyām svadeśaiḥ svadeśebhiḥ
Dativesvadeśāya svadeśābhyām svadeśebhyaḥ
Ablativesvadeśāt svadeśābhyām svadeśebhyaḥ
Genitivesvadeśasya svadeśayoḥ svadeśānām
Locativesvadeśe svadeśayoḥ svadeśeṣu

Compound svadeśa -

Adverb -svadeśam -svadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria