सुबन्तावली ?स्वदत्

Roma

पुमान्एकद्विबहु
प्रथमास्वदन् स्वदन्तौ स्वदन्तः
सम्बोधनम्स्वदन् स्वदन्तौ स्वदन्तः
द्वितीयास्वदन्तम् स्वदन्तौ स्वदतः
तृतीयास्वदता स्वदद्भ्याम् स्वदद्भिः
चतुर्थीस्वदते स्वदद्भ्याम् स्वदद्भ्यः
पञ्चमीस्वदतः स्वदद्भ्याम् स्वदद्भ्यः
षष्ठीस्वदतः स्वदतोः स्वदताम्
सप्तमीस्वदति स्वदतोः स्वदत्सु

समास स्वदत्

अव्यय ॰स्वदन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria