Declension table of ?svadat

Deva

MasculineSingularDualPlural
Nominativesvadan svadantau svadantaḥ
Vocativesvadan svadantau svadantaḥ
Accusativesvadantam svadantau svadataḥ
Instrumentalsvadatā svadadbhyām svadadbhiḥ
Dativesvadate svadadbhyām svadadbhyaḥ
Ablativesvadataḥ svadadbhyām svadadbhyaḥ
Genitivesvadataḥ svadatoḥ svadatām
Locativesvadati svadatoḥ svadatsu

Compound svadat -

Adverb -svadantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria