Declension table of ?svadantī

Deva

FeminineSingularDualPlural
Nominativesvadantī svadantyau svadantyaḥ
Vocativesvadanti svadantyau svadantyaḥ
Accusativesvadantīm svadantyau svadantīḥ
Instrumentalsvadantyā svadantībhyām svadantībhiḥ
Dativesvadantyai svadantībhyām svadantībhyaḥ
Ablativesvadantyāḥ svadantībhyām svadantībhyaḥ
Genitivesvadantyāḥ svadantyoḥ svadantīnām
Locativesvadantyām svadantyoḥ svadantīṣu

Compound svadanti - svadantī -

Adverb -svadanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria