Declension table of ?svadāragāmiṇī

Deva

FeminineSingularDualPlural
Nominativesvadāragāmiṇī svadāragāmiṇyau svadāragāmiṇyaḥ
Vocativesvadāragāmiṇi svadāragāmiṇyau svadāragāmiṇyaḥ
Accusativesvadāragāmiṇīm svadāragāmiṇyau svadāragāmiṇīḥ
Instrumentalsvadāragāmiṇyā svadāragāmiṇībhyām svadāragāmiṇībhiḥ
Dativesvadāragāmiṇyai svadāragāmiṇībhyām svadāragāmiṇībhyaḥ
Ablativesvadāragāmiṇyāḥ svadāragāmiṇībhyām svadāragāmiṇībhyaḥ
Genitivesvadāragāmiṇyāḥ svadāragāmiṇyoḥ svadāragāmiṇīnām
Locativesvadāragāmiṇyām svadāragāmiṇyoḥ svadāragāmiṇīṣu

Compound svadāragāmiṇi - svadāragāmiṇī -

Adverb -svadāragāmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria