Declension table of ?svadāna

Deva

NeuterSingularDualPlural
Nominativesvadānam svadāne svadānāni
Vocativesvadāna svadāne svadānāni
Accusativesvadānam svadāne svadānāni
Instrumentalsvadānena svadānābhyām svadānaiḥ
Dativesvadānāya svadānābhyām svadānebhyaḥ
Ablativesvadānāt svadānābhyām svadānebhyaḥ
Genitivesvadānasya svadānayoḥ svadānānām
Locativesvadāne svadānayoḥ svadāneṣu

Compound svadāna -

Adverb -svadānam -svadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria