Declension table of svacchatva

Deva

NeuterSingularDualPlural
Nominativesvacchatvam svacchatve svacchatvāni
Vocativesvacchatva svacchatve svacchatvāni
Accusativesvacchatvam svacchatve svacchatvāni
Instrumentalsvacchatvena svacchatvābhyām svacchatvaiḥ
Dativesvacchatvāya svacchatvābhyām svacchatvebhyaḥ
Ablativesvacchatvāt svacchatvābhyām svacchatvebhyaḥ
Genitivesvacchatvasya svacchatvayoḥ svacchatvānām
Locativesvacchatve svacchatvayoḥ svacchatveṣu

Compound svacchatva -

Adverb -svacchatvam -svacchatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria