Declension table of ?svacchandamṛtyukā

Deva

FeminineSingularDualPlural
Nominativesvacchandamṛtyukā svacchandamṛtyuke svacchandamṛtyukāḥ
Vocativesvacchandamṛtyuke svacchandamṛtyuke svacchandamṛtyukāḥ
Accusativesvacchandamṛtyukām svacchandamṛtyuke svacchandamṛtyukāḥ
Instrumentalsvacchandamṛtyukayā svacchandamṛtyukābhyām svacchandamṛtyukābhiḥ
Dativesvacchandamṛtyukāyai svacchandamṛtyukābhyām svacchandamṛtyukābhyaḥ
Ablativesvacchandamṛtyukāyāḥ svacchandamṛtyukābhyām svacchandamṛtyukābhyaḥ
Genitivesvacchandamṛtyukāyāḥ svacchandamṛtyukayoḥ svacchandamṛtyukānām
Locativesvacchandamṛtyukāyām svacchandamṛtyukayoḥ svacchandamṛtyukāsu

Adverb -svacchandamṛtyukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria