Declension table of ?svacchandakā

Deva

FeminineSingularDualPlural
Nominativesvacchandakā svacchandake svacchandakāḥ
Vocativesvacchandake svacchandake svacchandakāḥ
Accusativesvacchandakām svacchandake svacchandakāḥ
Instrumentalsvacchandakayā svacchandakābhyām svacchandakābhiḥ
Dativesvacchandakāyai svacchandakābhyām svacchandakābhyaḥ
Ablativesvacchandakāyāḥ svacchandakābhyām svacchandakābhyaḥ
Genitivesvacchandakāyāḥ svacchandakayoḥ svacchandakānām
Locativesvacchandakāyām svacchandakayoḥ svacchandakāsu

Adverb -svacchandakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria