Declension table of ?svacchandacara

Deva

MasculineSingularDualPlural
Nominativesvacchandacaraḥ svacchandacarau svacchandacarāḥ
Vocativesvacchandacara svacchandacarau svacchandacarāḥ
Accusativesvacchandacaram svacchandacarau svacchandacarān
Instrumentalsvacchandacareṇa svacchandacarābhyām svacchandacaraiḥ svacchandacarebhiḥ
Dativesvacchandacarāya svacchandacarābhyām svacchandacarebhyaḥ
Ablativesvacchandacarāt svacchandacarābhyām svacchandacarebhyaḥ
Genitivesvacchandacarasya svacchandacarayoḥ svacchandacarāṇām
Locativesvacchandacare svacchandacarayoḥ svacchandacareṣu

Compound svacchandacara -

Adverb -svacchandacaram -svacchandacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria